Declension table of ?khaṇḍodbhava

Deva

MasculineSingularDualPlural
Nominativekhaṇḍodbhavaḥ khaṇḍodbhavau khaṇḍodbhavāḥ
Vocativekhaṇḍodbhava khaṇḍodbhavau khaṇḍodbhavāḥ
Accusativekhaṇḍodbhavam khaṇḍodbhavau khaṇḍodbhavān
Instrumentalkhaṇḍodbhavena khaṇḍodbhavābhyām khaṇḍodbhavaiḥ khaṇḍodbhavebhiḥ
Dativekhaṇḍodbhavāya khaṇḍodbhavābhyām khaṇḍodbhavebhyaḥ
Ablativekhaṇḍodbhavāt khaṇḍodbhavābhyām khaṇḍodbhavebhyaḥ
Genitivekhaṇḍodbhavasya khaṇḍodbhavayoḥ khaṇḍodbhavānām
Locativekhaṇḍodbhave khaṇḍodbhavayoḥ khaṇḍodbhaveṣu

Compound khaṇḍodbhava -

Adverb -khaṇḍodbhavam -khaṇḍodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria