Declension table of ?khaṇḍoṣṭha

Deva

MasculineSingularDualPlural
Nominativekhaṇḍoṣṭhaḥ khaṇḍoṣṭhau khaṇḍoṣṭhāḥ
Vocativekhaṇḍoṣṭha khaṇḍoṣṭhau khaṇḍoṣṭhāḥ
Accusativekhaṇḍoṣṭham khaṇḍoṣṭhau khaṇḍoṣṭhān
Instrumentalkhaṇḍoṣṭhena khaṇḍoṣṭhābhyām khaṇḍoṣṭhaiḥ khaṇḍoṣṭhebhiḥ
Dativekhaṇḍoṣṭhāya khaṇḍoṣṭhābhyām khaṇḍoṣṭhebhyaḥ
Ablativekhaṇḍoṣṭhāt khaṇḍoṣṭhābhyām khaṇḍoṣṭhebhyaḥ
Genitivekhaṇḍoṣṭhasya khaṇḍoṣṭhayoḥ khaṇḍoṣṭhānām
Locativekhaṇḍoṣṭhe khaṇḍoṣṭhayoḥ khaṇḍoṣṭheṣu

Compound khaṇḍoṣṭha -

Adverb -khaṇḍoṣṭham -khaṇḍoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria