Declension table of ?khaṇḍitavigrahā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍitavigrahā khaṇḍitavigrahe khaṇḍitavigrahāḥ
Vocativekhaṇḍitavigrahe khaṇḍitavigrahe khaṇḍitavigrahāḥ
Accusativekhaṇḍitavigrahām khaṇḍitavigrahe khaṇḍitavigrahāḥ
Instrumentalkhaṇḍitavigrahayā khaṇḍitavigrahābhyām khaṇḍitavigrahābhiḥ
Dativekhaṇḍitavigrahāyai khaṇḍitavigrahābhyām khaṇḍitavigrahābhyaḥ
Ablativekhaṇḍitavigrahāyāḥ khaṇḍitavigrahābhyām khaṇḍitavigrahābhyaḥ
Genitivekhaṇḍitavigrahāyāḥ khaṇḍitavigrahayoḥ khaṇḍitavigrahāṇām
Locativekhaṇḍitavigrahāyām khaṇḍitavigrahayoḥ khaṇḍitavigrahāsu

Adverb -khaṇḍitavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria