Declension table of ?khaṇḍitavigraha

Deva

NeuterSingularDualPlural
Nominativekhaṇḍitavigraham khaṇḍitavigrahe khaṇḍitavigrahāṇi
Vocativekhaṇḍitavigraha khaṇḍitavigrahe khaṇḍitavigrahāṇi
Accusativekhaṇḍitavigraham khaṇḍitavigrahe khaṇḍitavigrahāṇi
Instrumentalkhaṇḍitavigraheṇa khaṇḍitavigrahābhyām khaṇḍitavigrahaiḥ
Dativekhaṇḍitavigrahāya khaṇḍitavigrahābhyām khaṇḍitavigrahebhyaḥ
Ablativekhaṇḍitavigrahāt khaṇḍitavigrahābhyām khaṇḍitavigrahebhyaḥ
Genitivekhaṇḍitavigrahasya khaṇḍitavigrahayoḥ khaṇḍitavigrahāṇām
Locativekhaṇḍitavigrahe khaṇḍitavigrahayoḥ khaṇḍitavigraheṣu

Compound khaṇḍitavigraha -

Adverb -khaṇḍitavigraham -khaṇḍitavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria