Declension table of ?khaṇḍitavṛtta

Deva

NeuterSingularDualPlural
Nominativekhaṇḍitavṛttam khaṇḍitavṛtte khaṇḍitavṛttāni
Vocativekhaṇḍitavṛtta khaṇḍitavṛtte khaṇḍitavṛttāni
Accusativekhaṇḍitavṛttam khaṇḍitavṛtte khaṇḍitavṛttāni
Instrumentalkhaṇḍitavṛttena khaṇḍitavṛttābhyām khaṇḍitavṛttaiḥ
Dativekhaṇḍitavṛttāya khaṇḍitavṛttābhyām khaṇḍitavṛttebhyaḥ
Ablativekhaṇḍitavṛttāt khaṇḍitavṛttābhyām khaṇḍitavṛttebhyaḥ
Genitivekhaṇḍitavṛttasya khaṇḍitavṛttayoḥ khaṇḍitavṛttānām
Locativekhaṇḍitavṛtte khaṇḍitavṛttayoḥ khaṇḍitavṛtteṣu

Compound khaṇḍitavṛtta -

Adverb -khaṇḍitavṛttam -khaṇḍitavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria