Declension table of ?khaṇḍitavṛtta

Deva

MasculineSingularDualPlural
Nominativekhaṇḍitavṛttaḥ khaṇḍitavṛttau khaṇḍitavṛttāḥ
Vocativekhaṇḍitavṛtta khaṇḍitavṛttau khaṇḍitavṛttāḥ
Accusativekhaṇḍitavṛttam khaṇḍitavṛttau khaṇḍitavṛttān
Instrumentalkhaṇḍitavṛttena khaṇḍitavṛttābhyām khaṇḍitavṛttaiḥ khaṇḍitavṛttebhiḥ
Dativekhaṇḍitavṛttāya khaṇḍitavṛttābhyām khaṇḍitavṛttebhyaḥ
Ablativekhaṇḍitavṛttāt khaṇḍitavṛttābhyām khaṇḍitavṛttebhyaḥ
Genitivekhaṇḍitavṛttasya khaṇḍitavṛttayoḥ khaṇḍitavṛttānām
Locativekhaṇḍitavṛtte khaṇḍitavṛttayoḥ khaṇḍitavṛtteṣu

Compound khaṇḍitavṛtta -

Adverb -khaṇḍitavṛttam -khaṇḍitavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria