Declension table of ?khaṇḍitāśaṃsā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍitāśaṃsā khaṇḍitāśaṃse khaṇḍitāśaṃsāḥ
Vocativekhaṇḍitāśaṃse khaṇḍitāśaṃse khaṇḍitāśaṃsāḥ
Accusativekhaṇḍitāśaṃsām khaṇḍitāśaṃse khaṇḍitāśaṃsāḥ
Instrumentalkhaṇḍitāśaṃsayā khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsābhiḥ
Dativekhaṇḍitāśaṃsāyai khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsābhyaḥ
Ablativekhaṇḍitāśaṃsāyāḥ khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsābhyaḥ
Genitivekhaṇḍitāśaṃsāyāḥ khaṇḍitāśaṃsayoḥ khaṇḍitāśaṃsānām
Locativekhaṇḍitāśaṃsāyām khaṇḍitāśaṃsayoḥ khaṇḍitāśaṃsāsu

Adverb -khaṇḍitāśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria