Declension table of ?khaṇḍitāśaṃsa

Deva

NeuterSingularDualPlural
Nominativekhaṇḍitāśaṃsam khaṇḍitāśaṃse khaṇḍitāśaṃsāni
Vocativekhaṇḍitāśaṃsa khaṇḍitāśaṃse khaṇḍitāśaṃsāni
Accusativekhaṇḍitāśaṃsam khaṇḍitāśaṃse khaṇḍitāśaṃsāni
Instrumentalkhaṇḍitāśaṃsena khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsaiḥ
Dativekhaṇḍitāśaṃsāya khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsebhyaḥ
Ablativekhaṇḍitāśaṃsāt khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsebhyaḥ
Genitivekhaṇḍitāśaṃsasya khaṇḍitāśaṃsayoḥ khaṇḍitāśaṃsānām
Locativekhaṇḍitāśaṃse khaṇḍitāśaṃsayoḥ khaṇḍitāśaṃseṣu

Compound khaṇḍitāśaṃsa -

Adverb -khaṇḍitāśaṃsam -khaṇḍitāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria