Declension table of ?khaṇḍinī

Deva

FeminineSingularDualPlural
Nominativekhaṇḍinī khaṇḍinyau khaṇḍinyaḥ
Vocativekhaṇḍini khaṇḍinyau khaṇḍinyaḥ
Accusativekhaṇḍinīm khaṇḍinyau khaṇḍinīḥ
Instrumentalkhaṇḍinyā khaṇḍinībhyām khaṇḍinībhiḥ
Dativekhaṇḍinyai khaṇḍinībhyām khaṇḍinībhyaḥ
Ablativekhaṇḍinyāḥ khaṇḍinībhyām khaṇḍinībhyaḥ
Genitivekhaṇḍinyāḥ khaṇḍinyoḥ khaṇḍinīnām
Locativekhaṇḍinyām khaṇḍinyoḥ khaṇḍinīṣu

Compound khaṇḍini - khaṇḍinī -

Adverb -khaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria