Declension table of ?khaṇḍiman

Deva

MasculineSingularDualPlural
Nominativekhaṇḍimā khaṇḍimānau khaṇḍimānaḥ
Vocativekhaṇḍiman khaṇḍimānau khaṇḍimānaḥ
Accusativekhaṇḍimānam khaṇḍimānau khaṇḍimnaḥ
Instrumentalkhaṇḍimnā khaṇḍimabhyām khaṇḍimabhiḥ
Dativekhaṇḍimne khaṇḍimabhyām khaṇḍimabhyaḥ
Ablativekhaṇḍimnaḥ khaṇḍimabhyām khaṇḍimabhyaḥ
Genitivekhaṇḍimnaḥ khaṇḍimnoḥ khaṇḍimnām
Locativekhaṇḍimni khaṇḍimani khaṇḍimnoḥ khaṇḍimasu

Compound khaṇḍima -

Adverb -khaṇḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria