Declension table of ?khaṇḍīya

Deva

NeuterSingularDualPlural
Nominativekhaṇḍīyam khaṇḍīye khaṇḍīyāni
Vocativekhaṇḍīya khaṇḍīye khaṇḍīyāni
Accusativekhaṇḍīyam khaṇḍīye khaṇḍīyāni
Instrumentalkhaṇḍīyena khaṇḍīyābhyām khaṇḍīyaiḥ
Dativekhaṇḍīyāya khaṇḍīyābhyām khaṇḍīyebhyaḥ
Ablativekhaṇḍīyāt khaṇḍīyābhyām khaṇḍīyebhyaḥ
Genitivekhaṇḍīyasya khaṇḍīyayoḥ khaṇḍīyānām
Locativekhaṇḍīye khaṇḍīyayoḥ khaṇḍīyeṣu

Compound khaṇḍīya -

Adverb -khaṇḍīyam -khaṇḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria