Declension table of ?khaṇḍīra

Deva

MasculineSingularDualPlural
Nominativekhaṇḍīraḥ khaṇḍīrau khaṇḍīrāḥ
Vocativekhaṇḍīra khaṇḍīrau khaṇḍīrāḥ
Accusativekhaṇḍīram khaṇḍīrau khaṇḍīrān
Instrumentalkhaṇḍīreṇa khaṇḍīrābhyām khaṇḍīraiḥ khaṇḍīrebhiḥ
Dativekhaṇḍīrāya khaṇḍīrābhyām khaṇḍīrebhyaḥ
Ablativekhaṇḍīrāt khaṇḍīrābhyām khaṇḍīrebhyaḥ
Genitivekhaṇḍīrasya khaṇḍīrayoḥ khaṇḍīrāṇām
Locativekhaṇḍīre khaṇḍīrayoḥ khaṇḍīreṣu

Compound khaṇḍīra -

Adverb -khaṇḍīram -khaṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria