Declension table of ?khaṇḍīka

Deva

MasculineSingularDualPlural
Nominativekhaṇḍīkaḥ khaṇḍīkau khaṇḍīkāḥ
Vocativekhaṇḍīka khaṇḍīkau khaṇḍīkāḥ
Accusativekhaṇḍīkam khaṇḍīkau khaṇḍīkān
Instrumentalkhaṇḍīkena khaṇḍīkābhyām khaṇḍīkaiḥ khaṇḍīkebhiḥ
Dativekhaṇḍīkāya khaṇḍīkābhyām khaṇḍīkebhyaḥ
Ablativekhaṇḍīkāt khaṇḍīkābhyām khaṇḍīkebhyaḥ
Genitivekhaṇḍīkasya khaṇḍīkayoḥ khaṇḍīkānām
Locativekhaṇḍīke khaṇḍīkayoḥ khaṇḍīkeṣu

Compound khaṇḍīka -

Adverb -khaṇḍīkam -khaṇḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria