Declension table of ?khaṇḍava

Deva

NeuterSingularDualPlural
Nominativekhaṇḍavam khaṇḍave khaṇḍavāni
Vocativekhaṇḍava khaṇḍave khaṇḍavāni
Accusativekhaṇḍavam khaṇḍave khaṇḍavāni
Instrumentalkhaṇḍavena khaṇḍavābhyām khaṇḍavaiḥ
Dativekhaṇḍavāya khaṇḍavābhyām khaṇḍavebhyaḥ
Ablativekhaṇḍavāt khaṇḍavābhyām khaṇḍavebhyaḥ
Genitivekhaṇḍavasya khaṇḍavayoḥ khaṇḍavānām
Locativekhaṇḍave khaṇḍavayoḥ khaṇḍaveṣu

Compound khaṇḍava -

Adverb -khaṇḍavam -khaṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria