Declension table of ?khaṇḍatāla

Deva

MasculineSingularDualPlural
Nominativekhaṇḍatālaḥ khaṇḍatālau khaṇḍatālāḥ
Vocativekhaṇḍatāla khaṇḍatālau khaṇḍatālāḥ
Accusativekhaṇḍatālam khaṇḍatālau khaṇḍatālān
Instrumentalkhaṇḍatālena khaṇḍatālābhyām khaṇḍatālaiḥ khaṇḍatālebhiḥ
Dativekhaṇḍatālāya khaṇḍatālābhyām khaṇḍatālebhyaḥ
Ablativekhaṇḍatālāt khaṇḍatālābhyām khaṇḍatālebhyaḥ
Genitivekhaṇḍatālasya khaṇḍatālayoḥ khaṇḍatālānām
Locativekhaṇḍatāle khaṇḍatālayoḥ khaṇḍatāleṣu

Compound khaṇḍatāla -

Adverb -khaṇḍatālam -khaṇḍatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria