Declension table of ?khaṇḍasphuṭapratisaṃskaraṇa

Deva

NeuterSingularDualPlural
Nominativekhaṇḍasphuṭapratisaṃskaraṇam khaṇḍasphuṭapratisaṃskaraṇe khaṇḍasphuṭapratisaṃskaraṇāni
Vocativekhaṇḍasphuṭapratisaṃskaraṇa khaṇḍasphuṭapratisaṃskaraṇe khaṇḍasphuṭapratisaṃskaraṇāni
Accusativekhaṇḍasphuṭapratisaṃskaraṇam khaṇḍasphuṭapratisaṃskaraṇe khaṇḍasphuṭapratisaṃskaraṇāni
Instrumentalkhaṇḍasphuṭapratisaṃskaraṇena khaṇḍasphuṭapratisaṃskaraṇābhyām khaṇḍasphuṭapratisaṃskaraṇaiḥ
Dativekhaṇḍasphuṭapratisaṃskaraṇāya khaṇḍasphuṭapratisaṃskaraṇābhyām khaṇḍasphuṭapratisaṃskaraṇebhyaḥ
Ablativekhaṇḍasphuṭapratisaṃskaraṇāt khaṇḍasphuṭapratisaṃskaraṇābhyām khaṇḍasphuṭapratisaṃskaraṇebhyaḥ
Genitivekhaṇḍasphuṭapratisaṃskaraṇasya khaṇḍasphuṭapratisaṃskaraṇayoḥ khaṇḍasphuṭapratisaṃskaraṇānām
Locativekhaṇḍasphuṭapratisaṃskaraṇe khaṇḍasphuṭapratisaṃskaraṇayoḥ khaṇḍasphuṭapratisaṃskaraṇeṣu

Compound khaṇḍasphuṭapratisaṃskaraṇa -

Adverb -khaṇḍasphuṭapratisaṃskaraṇam -khaṇḍasphuṭapratisaṃskaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria