Declension table of ?khaṇḍara

Deva

NeuterSingularDualPlural
Nominativekhaṇḍaram khaṇḍare khaṇḍarāṇi
Vocativekhaṇḍara khaṇḍare khaṇḍarāṇi
Accusativekhaṇḍaram khaṇḍare khaṇḍarāṇi
Instrumentalkhaṇḍareṇa khaṇḍarābhyām khaṇḍaraiḥ
Dativekhaṇḍarāya khaṇḍarābhyām khaṇḍarebhyaḥ
Ablativekhaṇḍarāt khaṇḍarābhyām khaṇḍarebhyaḥ
Genitivekhaṇḍarasya khaṇḍarayoḥ khaṇḍarāṇām
Locativekhaṇḍare khaṇḍarayoḥ khaṇḍareṣu

Compound khaṇḍara -

Adverb -khaṇḍaram -khaṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria