Declension table of ?khaṇḍapāka

Deva

MasculineSingularDualPlural
Nominativekhaṇḍapākaḥ khaṇḍapākau khaṇḍapākāḥ
Vocativekhaṇḍapāka khaṇḍapākau khaṇḍapākāḥ
Accusativekhaṇḍapākam khaṇḍapākau khaṇḍapākān
Instrumentalkhaṇḍapākena khaṇḍapākābhyām khaṇḍapākaiḥ khaṇḍapākebhiḥ
Dativekhaṇḍapākāya khaṇḍapākābhyām khaṇḍapākebhyaḥ
Ablativekhaṇḍapākāt khaṇḍapākābhyām khaṇḍapākebhyaḥ
Genitivekhaṇḍapākasya khaṇḍapākayoḥ khaṇḍapākānām
Locativekhaṇḍapāke khaṇḍapākayoḥ khaṇḍapākeṣu

Compound khaṇḍapāka -

Adverb -khaṇḍapākam -khaṇḍapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria