Declension table of ?khaṇḍapāṇi

Deva

MasculineSingularDualPlural
Nominativekhaṇḍapāṇiḥ khaṇḍapāṇī khaṇḍapāṇayaḥ
Vocativekhaṇḍapāṇe khaṇḍapāṇī khaṇḍapāṇayaḥ
Accusativekhaṇḍapāṇim khaṇḍapāṇī khaṇḍapāṇīn
Instrumentalkhaṇḍapāṇinā khaṇḍapāṇibhyām khaṇḍapāṇibhiḥ
Dativekhaṇḍapāṇaye khaṇḍapāṇibhyām khaṇḍapāṇibhyaḥ
Ablativekhaṇḍapāṇeḥ khaṇḍapāṇibhyām khaṇḍapāṇibhyaḥ
Genitivekhaṇḍapāṇeḥ khaṇḍapāṇyoḥ khaṇḍapāṇīnām
Locativekhaṇḍapāṇau khaṇḍapāṇyoḥ khaṇḍapāṇiṣu

Compound khaṇḍapāṇi -

Adverb -khaṇḍapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria