Declension table of ?khaṇḍanīya

Deva

NeuterSingularDualPlural
Nominativekhaṇḍanīyam khaṇḍanīye khaṇḍanīyāni
Vocativekhaṇḍanīya khaṇḍanīye khaṇḍanīyāni
Accusativekhaṇḍanīyam khaṇḍanīye khaṇḍanīyāni
Instrumentalkhaṇḍanīyena khaṇḍanīyābhyām khaṇḍanīyaiḥ
Dativekhaṇḍanīyāya khaṇḍanīyābhyām khaṇḍanīyebhyaḥ
Ablativekhaṇḍanīyāt khaṇḍanīyābhyām khaṇḍanīyebhyaḥ
Genitivekhaṇḍanīyasya khaṇḍanīyayoḥ khaṇḍanīyānām
Locativekhaṇḍanīye khaṇḍanīyayoḥ khaṇḍanīyeṣu

Compound khaṇḍanīya -

Adverb -khaṇḍanīyam -khaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria