Declension table of khaṇḍana

Deva

NeuterSingularDualPlural
Nominativekhaṇḍanam khaṇḍane khaṇḍanāni
Vocativekhaṇḍana khaṇḍane khaṇḍanāni
Accusativekhaṇḍanam khaṇḍane khaṇḍanāni
Instrumentalkhaṇḍanena khaṇḍanābhyām khaṇḍanaiḥ
Dativekhaṇḍanāya khaṇḍanābhyām khaṇḍanebhyaḥ
Ablativekhaṇḍanāt khaṇḍanābhyām khaṇḍanebhyaḥ
Genitivekhaṇḍanasya khaṇḍanayoḥ khaṇḍanānām
Locativekhaṇḍane khaṇḍanayoḥ khaṇḍaneṣu

Compound khaṇḍana -

Adverb -khaṇḍanam -khaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria