Declension table of ?khaṇḍamaya

Deva

MasculineSingularDualPlural
Nominativekhaṇḍamayaḥ khaṇḍamayau khaṇḍamayāḥ
Vocativekhaṇḍamaya khaṇḍamayau khaṇḍamayāḥ
Accusativekhaṇḍamayam khaṇḍamayau khaṇḍamayān
Instrumentalkhaṇḍamayena khaṇḍamayābhyām khaṇḍamayaiḥ khaṇḍamayebhiḥ
Dativekhaṇḍamayāya khaṇḍamayābhyām khaṇḍamayebhyaḥ
Ablativekhaṇḍamayāt khaṇḍamayābhyām khaṇḍamayebhyaḥ
Genitivekhaṇḍamayasya khaṇḍamayayoḥ khaṇḍamayānām
Locativekhaṇḍamaye khaṇḍamayayoḥ khaṇḍamayeṣu

Compound khaṇḍamaya -

Adverb -khaṇḍamayam -khaṇḍamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria