Declension table of ?khaṇḍamaṇḍalā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍamaṇḍalā khaṇḍamaṇḍale khaṇḍamaṇḍalāḥ
Vocativekhaṇḍamaṇḍale khaṇḍamaṇḍale khaṇḍamaṇḍalāḥ
Accusativekhaṇḍamaṇḍalām khaṇḍamaṇḍale khaṇḍamaṇḍalāḥ
Instrumentalkhaṇḍamaṇḍalayā khaṇḍamaṇḍalābhyām khaṇḍamaṇḍalābhiḥ
Dativekhaṇḍamaṇḍalāyai khaṇḍamaṇḍalābhyām khaṇḍamaṇḍalābhyaḥ
Ablativekhaṇḍamaṇḍalāyāḥ khaṇḍamaṇḍalābhyām khaṇḍamaṇḍalābhyaḥ
Genitivekhaṇḍamaṇḍalāyāḥ khaṇḍamaṇḍalayoḥ khaṇḍamaṇḍalānām
Locativekhaṇḍamaṇḍalāyām khaṇḍamaṇḍalayoḥ khaṇḍamaṇḍalāsu

Adverb -khaṇḍamaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria