Declension table of ?khaṇḍamaṇḍala

Deva

NeuterSingularDualPlural
Nominativekhaṇḍamaṇḍalam khaṇḍamaṇḍale khaṇḍamaṇḍalāni
Vocativekhaṇḍamaṇḍala khaṇḍamaṇḍale khaṇḍamaṇḍalāni
Accusativekhaṇḍamaṇḍalam khaṇḍamaṇḍale khaṇḍamaṇḍalāni
Instrumentalkhaṇḍamaṇḍalena khaṇḍamaṇḍalābhyām khaṇḍamaṇḍalaiḥ
Dativekhaṇḍamaṇḍalāya khaṇḍamaṇḍalābhyām khaṇḍamaṇḍalebhyaḥ
Ablativekhaṇḍamaṇḍalāt khaṇḍamaṇḍalābhyām khaṇḍamaṇḍalebhyaḥ
Genitivekhaṇḍamaṇḍalasya khaṇḍamaṇḍalayoḥ khaṇḍamaṇḍalānām
Locativekhaṇḍamaṇḍale khaṇḍamaṇḍalayoḥ khaṇḍamaṇḍaleṣu

Compound khaṇḍamaṇḍala -

Adverb -khaṇḍamaṇḍalam -khaṇḍamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria