Declension table of ?khaṇḍalavaṇa

Deva

NeuterSingularDualPlural
Nominativekhaṇḍalavaṇam khaṇḍalavaṇe khaṇḍalavaṇāni
Vocativekhaṇḍalavaṇa khaṇḍalavaṇe khaṇḍalavaṇāni
Accusativekhaṇḍalavaṇam khaṇḍalavaṇe khaṇḍalavaṇāni
Instrumentalkhaṇḍalavaṇena khaṇḍalavaṇābhyām khaṇḍalavaṇaiḥ
Dativekhaṇḍalavaṇāya khaṇḍalavaṇābhyām khaṇḍalavaṇebhyaḥ
Ablativekhaṇḍalavaṇāt khaṇḍalavaṇābhyām khaṇḍalavaṇebhyaḥ
Genitivekhaṇḍalavaṇasya khaṇḍalavaṇayoḥ khaṇḍalavaṇānām
Locativekhaṇḍalavaṇe khaṇḍalavaṇayoḥ khaṇḍalavaṇeṣu

Compound khaṇḍalavaṇa -

Adverb -khaṇḍalavaṇam -khaṇḍalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria