Declension table of khaṇḍala

Deva

MasculineSingularDualPlural
Nominativekhaṇḍalaḥ khaṇḍalau khaṇḍalāḥ
Vocativekhaṇḍala khaṇḍalau khaṇḍalāḥ
Accusativekhaṇḍalam khaṇḍalau khaṇḍalān
Instrumentalkhaṇḍalena khaṇḍalābhyām khaṇḍalaiḥ khaṇḍalebhiḥ
Dativekhaṇḍalāya khaṇḍalābhyām khaṇḍalebhyaḥ
Ablativekhaṇḍalāt khaṇḍalābhyām khaṇḍalebhyaḥ
Genitivekhaṇḍalasya khaṇḍalayoḥ khaṇḍalānām
Locativekhaṇḍale khaṇḍalayoḥ khaṇḍaleṣu

Compound khaṇḍala -

Adverb -khaṇḍalam -khaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria