Declension table of ?khaṇḍakuṣmāṇḍaka

Deva

NeuterSingularDualPlural
Nominativekhaṇḍakuṣmāṇḍakam khaṇḍakuṣmāṇḍake khaṇḍakuṣmāṇḍakāni
Vocativekhaṇḍakuṣmāṇḍaka khaṇḍakuṣmāṇḍake khaṇḍakuṣmāṇḍakāni
Accusativekhaṇḍakuṣmāṇḍakam khaṇḍakuṣmāṇḍake khaṇḍakuṣmāṇḍakāni
Instrumentalkhaṇḍakuṣmāṇḍakena khaṇḍakuṣmāṇḍakābhyām khaṇḍakuṣmāṇḍakaiḥ
Dativekhaṇḍakuṣmāṇḍakāya khaṇḍakuṣmāṇḍakābhyām khaṇḍakuṣmāṇḍakebhyaḥ
Ablativekhaṇḍakuṣmāṇḍakāt khaṇḍakuṣmāṇḍakābhyām khaṇḍakuṣmāṇḍakebhyaḥ
Genitivekhaṇḍakuṣmāṇḍakasya khaṇḍakuṣmāṇḍakayoḥ khaṇḍakuṣmāṇḍakānām
Locativekhaṇḍakuṣmāṇḍake khaṇḍakuṣmāṇḍakayoḥ khaṇḍakuṣmāṇḍakeṣu

Compound khaṇḍakuṣmāṇḍaka -

Adverb -khaṇḍakuṣmāṇḍakam -khaṇḍakuṣmāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria