Declension table of khaṇḍakāvya

Deva

NeuterSingularDualPlural
Nominativekhaṇḍakāvyam khaṇḍakāvye khaṇḍakāvyāni
Vocativekhaṇḍakāvya khaṇḍakāvye khaṇḍakāvyāni
Accusativekhaṇḍakāvyam khaṇḍakāvye khaṇḍakāvyāni
Instrumentalkhaṇḍakāvyena khaṇḍakāvyābhyām khaṇḍakāvyaiḥ
Dativekhaṇḍakāvyāya khaṇḍakāvyābhyām khaṇḍakāvyebhyaḥ
Ablativekhaṇḍakāvyāt khaṇḍakāvyābhyām khaṇḍakāvyebhyaḥ
Genitivekhaṇḍakāvyasya khaṇḍakāvyayoḥ khaṇḍakāvyānām
Locativekhaṇḍakāvye khaṇḍakāvyayoḥ khaṇḍakāvyeṣu

Compound khaṇḍakāvya -

Adverb -khaṇḍakāvyam -khaṇḍakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria