Declension table of ?khaṇḍakāra

Deva

MasculineSingularDualPlural
Nominativekhaṇḍakāraḥ khaṇḍakārau khaṇḍakārāḥ
Vocativekhaṇḍakāra khaṇḍakārau khaṇḍakārāḥ
Accusativekhaṇḍakāram khaṇḍakārau khaṇḍakārān
Instrumentalkhaṇḍakāreṇa khaṇḍakārābhyām khaṇḍakāraiḥ khaṇḍakārebhiḥ
Dativekhaṇḍakārāya khaṇḍakārābhyām khaṇḍakārebhyaḥ
Ablativekhaṇḍakārāt khaṇḍakārābhyām khaṇḍakārebhyaḥ
Genitivekhaṇḍakārasya khaṇḍakārayoḥ khaṇḍakārāṇām
Locativekhaṇḍakāre khaṇḍakārayoḥ khaṇḍakāreṣu

Compound khaṇḍakāra -

Adverb -khaṇḍakāram -khaṇḍakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria