Declension table of ?khaṇḍakāpālika

Deva

MasculineSingularDualPlural
Nominativekhaṇḍakāpālikaḥ khaṇḍakāpālikau khaṇḍakāpālikāḥ
Vocativekhaṇḍakāpālika khaṇḍakāpālikau khaṇḍakāpālikāḥ
Accusativekhaṇḍakāpālikam khaṇḍakāpālikau khaṇḍakāpālikān
Instrumentalkhaṇḍakāpālikena khaṇḍakāpālikābhyām khaṇḍakāpālikaiḥ khaṇḍakāpālikebhiḥ
Dativekhaṇḍakāpālikāya khaṇḍakāpālikābhyām khaṇḍakāpālikebhyaḥ
Ablativekhaṇḍakāpālikāt khaṇḍakāpālikābhyām khaṇḍakāpālikebhyaḥ
Genitivekhaṇḍakāpālikasya khaṇḍakāpālikayoḥ khaṇḍakāpālikānām
Locativekhaṇḍakāpālike khaṇḍakāpālikayoḥ khaṇḍakāpālikeṣu

Compound khaṇḍakāpālika -

Adverb -khaṇḍakāpālikam -khaṇḍakāpālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria