Declension table of ?khaṇḍakālu

Deva

NeuterSingularDualPlural
Nominativekhaṇḍakālu khaṇḍakālunī khaṇḍakālūni
Vocativekhaṇḍakālu khaṇḍakālunī khaṇḍakālūni
Accusativekhaṇḍakālu khaṇḍakālunī khaṇḍakālūni
Instrumentalkhaṇḍakālunā khaṇḍakālubhyām khaṇḍakālubhiḥ
Dativekhaṇḍakālune khaṇḍakālubhyām khaṇḍakālubhyaḥ
Ablativekhaṇḍakālunaḥ khaṇḍakālubhyām khaṇḍakālubhyaḥ
Genitivekhaṇḍakālunaḥ khaṇḍakālunoḥ khaṇḍakālūnām
Locativekhaṇḍakāluni khaṇḍakālunoḥ khaṇḍakāluṣu

Compound khaṇḍakālu -

Adverb -khaṇḍakālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria