Declension table of ?khaṇḍaja

Deva

MasculineSingularDualPlural
Nominativekhaṇḍajaḥ khaṇḍajau khaṇḍajāḥ
Vocativekhaṇḍaja khaṇḍajau khaṇḍajāḥ
Accusativekhaṇḍajam khaṇḍajau khaṇḍajān
Instrumentalkhaṇḍajena khaṇḍajābhyām khaṇḍajaiḥ khaṇḍajebhiḥ
Dativekhaṇḍajāya khaṇḍajābhyām khaṇḍajebhyaḥ
Ablativekhaṇḍajāt khaṇḍajābhyām khaṇḍajebhyaḥ
Genitivekhaṇḍajasya khaṇḍajayoḥ khaṇḍajānām
Locativekhaṇḍaje khaṇḍajayoḥ khaṇḍajeṣu

Compound khaṇḍaja -

Adverb -khaṇḍajam -khaṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria