Declension table of khaṇḍadeva

Deva

MasculineSingularDualPlural
Nominativekhaṇḍadevaḥ khaṇḍadevau khaṇḍadevāḥ
Vocativekhaṇḍadeva khaṇḍadevau khaṇḍadevāḥ
Accusativekhaṇḍadevam khaṇḍadevau khaṇḍadevān
Instrumentalkhaṇḍadevena khaṇḍadevābhyām khaṇḍadevaiḥ khaṇḍadevebhiḥ
Dativekhaṇḍadevāya khaṇḍadevābhyām khaṇḍadevebhyaḥ
Ablativekhaṇḍadevāt khaṇḍadevābhyām khaṇḍadevebhyaḥ
Genitivekhaṇḍadevasya khaṇḍadevayoḥ khaṇḍadevānām
Locativekhaṇḍadeve khaṇḍadevayoḥ khaṇḍadeveṣu

Compound khaṇḍadeva -

Adverb -khaṇḍadevam -khaṇḍadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria