Declension table of ?khaṇḍāmalaka

Deva

NeuterSingularDualPlural
Nominativekhaṇḍāmalakam khaṇḍāmalake khaṇḍāmalakāni
Vocativekhaṇḍāmalaka khaṇḍāmalake khaṇḍāmalakāni
Accusativekhaṇḍāmalakam khaṇḍāmalake khaṇḍāmalakāni
Instrumentalkhaṇḍāmalakena khaṇḍāmalakābhyām khaṇḍāmalakaiḥ
Dativekhaṇḍāmalakāya khaṇḍāmalakābhyām khaṇḍāmalakebhyaḥ
Ablativekhaṇḍāmalakāt khaṇḍāmalakābhyām khaṇḍāmalakebhyaḥ
Genitivekhaṇḍāmalakasya khaṇḍāmalakayoḥ khaṇḍāmalakānām
Locativekhaṇḍāmalake khaṇḍāmalakayoḥ khaṇḍāmalakeṣu

Compound khaṇḍāmalaka -

Adverb -khaṇḍāmalakam -khaṇḍāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria