Declension table of ?khaḍgidhenukā

Deva

FeminineSingularDualPlural
Nominativekhaḍgidhenukā khaḍgidhenuke khaḍgidhenukāḥ
Vocativekhaḍgidhenuke khaḍgidhenuke khaḍgidhenukāḥ
Accusativekhaḍgidhenukām khaḍgidhenuke khaḍgidhenukāḥ
Instrumentalkhaḍgidhenukayā khaḍgidhenukābhyām khaḍgidhenukābhiḥ
Dativekhaḍgidhenukāyai khaḍgidhenukābhyām khaḍgidhenukābhyaḥ
Ablativekhaḍgidhenukāyāḥ khaḍgidhenukābhyām khaḍgidhenukābhyaḥ
Genitivekhaḍgidhenukāyāḥ khaḍgidhenukayoḥ khaḍgidhenukānām
Locativekhaḍgidhenukāyām khaḍgidhenukayoḥ khaḍgidhenukāsu

Adverb -khaḍgidhenukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria