Declension table of ?khaḍgaśataka

Deva

NeuterSingularDualPlural
Nominativekhaḍgaśatakam khaḍgaśatake khaḍgaśatakāni
Vocativekhaḍgaśataka khaḍgaśatake khaḍgaśatakāni
Accusativekhaḍgaśatakam khaḍgaśatake khaḍgaśatakāni
Instrumentalkhaḍgaśatakena khaḍgaśatakābhyām khaḍgaśatakaiḥ
Dativekhaḍgaśatakāya khaḍgaśatakābhyām khaḍgaśatakebhyaḥ
Ablativekhaḍgaśatakāt khaḍgaśatakābhyām khaḍgaśatakebhyaḥ
Genitivekhaḍgaśatakasya khaḍgaśatakayoḥ khaḍgaśatakānām
Locativekhaḍgaśatake khaḍgaśatakayoḥ khaḍgaśatakeṣu

Compound khaḍgaśataka -

Adverb -khaḍgaśatakam -khaḍgaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria