Declension table of ?khaḍgavat

Deva

NeuterSingularDualPlural
Nominativekhaḍgavat khaḍgavantī khaḍgavatī khaḍgavanti
Vocativekhaḍgavat khaḍgavantī khaḍgavatī khaḍgavanti
Accusativekhaḍgavat khaḍgavantī khaḍgavatī khaḍgavanti
Instrumentalkhaḍgavatā khaḍgavadbhyām khaḍgavadbhiḥ
Dativekhaḍgavate khaḍgavadbhyām khaḍgavadbhyaḥ
Ablativekhaḍgavataḥ khaḍgavadbhyām khaḍgavadbhyaḥ
Genitivekhaḍgavataḥ khaḍgavatoḥ khaḍgavatām
Locativekhaḍgavati khaḍgavatoḥ khaḍgavatsu

Adverb -khaḍgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria