Declension table of ?khaḍgavāri

Deva

NeuterSingularDualPlural
Nominativekhaḍgavāri khaḍgavāriṇī khaḍgavārīṇi
Vocativekhaḍgavāri khaḍgavāriṇī khaḍgavārīṇi
Accusativekhaḍgavāri khaḍgavāriṇī khaḍgavārīṇi
Instrumentalkhaḍgavāriṇā khaḍgavāribhyām khaḍgavāribhiḥ
Dativekhaḍgavāriṇe khaḍgavāribhyām khaḍgavāribhyaḥ
Ablativekhaḍgavāriṇaḥ khaḍgavāribhyām khaḍgavāribhyaḥ
Genitivekhaḍgavāriṇaḥ khaḍgavāriṇoḥ khaḍgavārīṇām
Locativekhaḍgavāriṇi khaḍgavāriṇoḥ khaḍgavāriṣu

Compound khaḍgavāri -

Adverb -khaḍgavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria