Declension table of ?khaḍgasakhā

Deva

FeminineSingularDualPlural
Nominativekhaḍgasakhā khaḍgasakhe khaḍgasakhāḥ
Vocativekhaḍgasakhe khaḍgasakhe khaḍgasakhāḥ
Accusativekhaḍgasakhām khaḍgasakhe khaḍgasakhāḥ
Instrumentalkhaḍgasakhayā khaḍgasakhābhyām khaḍgasakhābhiḥ
Dativekhaḍgasakhāyai khaḍgasakhābhyām khaḍgasakhābhyaḥ
Ablativekhaḍgasakhāyāḥ khaḍgasakhābhyām khaḍgasakhābhyaḥ
Genitivekhaḍgasakhāyāḥ khaḍgasakhayoḥ khaḍgasakhānām
Locativekhaḍgasakhāyām khaḍgasakhayoḥ khaḍgasakhāsu

Adverb -khaḍgasakham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria