Declension table of ?khaḍgaprahāra

Deva

MasculineSingularDualPlural
Nominativekhaḍgaprahāraḥ khaḍgaprahārau khaḍgaprahārāḥ
Vocativekhaḍgaprahāra khaḍgaprahārau khaḍgaprahārāḥ
Accusativekhaḍgaprahāram khaḍgaprahārau khaḍgaprahārān
Instrumentalkhaḍgaprahāreṇa khaḍgaprahārābhyām khaḍgaprahāraiḥ khaḍgaprahārebhiḥ
Dativekhaḍgaprahārāya khaḍgaprahārābhyām khaḍgaprahārebhyaḥ
Ablativekhaḍgaprahārāt khaḍgaprahārābhyām khaḍgaprahārebhyaḥ
Genitivekhaḍgaprahārasya khaḍgaprahārayoḥ khaḍgaprahārāṇām
Locativekhaḍgaprahāre khaḍgaprahārayoḥ khaḍgaprahāreṣu

Compound khaḍgaprahāra -

Adverb -khaḍgaprahāram -khaḍgaprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria