Declension table of ?khaḍgapidhānaka

Deva

NeuterSingularDualPlural
Nominativekhaḍgapidhānakam khaḍgapidhānake khaḍgapidhānakāni
Vocativekhaḍgapidhānaka khaḍgapidhānake khaḍgapidhānakāni
Accusativekhaḍgapidhānakam khaḍgapidhānake khaḍgapidhānakāni
Instrumentalkhaḍgapidhānakena khaḍgapidhānakābhyām khaḍgapidhānakaiḥ
Dativekhaḍgapidhānakāya khaḍgapidhānakābhyām khaḍgapidhānakebhyaḥ
Ablativekhaḍgapidhānakāt khaḍgapidhānakābhyām khaḍgapidhānakebhyaḥ
Genitivekhaḍgapidhānakasya khaḍgapidhānakayoḥ khaḍgapidhānakānām
Locativekhaḍgapidhānake khaḍgapidhānakayoḥ khaḍgapidhānakeṣu

Compound khaḍgapidhānaka -

Adverb -khaḍgapidhānakam -khaḍgapidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria