Declension table of ?khaḍgapidhāna

Deva

NeuterSingularDualPlural
Nominativekhaḍgapidhānam khaḍgapidhāne khaḍgapidhānāni
Vocativekhaḍgapidhāna khaḍgapidhāne khaḍgapidhānāni
Accusativekhaḍgapidhānam khaḍgapidhāne khaḍgapidhānāni
Instrumentalkhaḍgapidhānena khaḍgapidhānābhyām khaḍgapidhānaiḥ
Dativekhaḍgapidhānāya khaḍgapidhānābhyām khaḍgapidhānebhyaḥ
Ablativekhaḍgapidhānāt khaḍgapidhānābhyām khaḍgapidhānebhyaḥ
Genitivekhaḍgapidhānasya khaḍgapidhānayoḥ khaḍgapidhānānām
Locativekhaḍgapidhāne khaḍgapidhānayoḥ khaḍgapidhāneṣu

Compound khaḍgapidhāna -

Adverb -khaḍgapidhānam -khaḍgapidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria