Declension table of ?khaḍgapāṇi

Deva

MasculineSingularDualPlural
Nominativekhaḍgapāṇiḥ khaḍgapāṇī khaḍgapāṇayaḥ
Vocativekhaḍgapāṇe khaḍgapāṇī khaḍgapāṇayaḥ
Accusativekhaḍgapāṇim khaḍgapāṇī khaḍgapāṇīn
Instrumentalkhaḍgapāṇinā khaḍgapāṇibhyām khaḍgapāṇibhiḥ
Dativekhaḍgapāṇaye khaḍgapāṇibhyām khaḍgapāṇibhyaḥ
Ablativekhaḍgapāṇeḥ khaḍgapāṇibhyām khaḍgapāṇibhyaḥ
Genitivekhaḍgapāṇeḥ khaḍgapāṇyoḥ khaḍgapāṇīnām
Locativekhaḍgapāṇau khaḍgapāṇyoḥ khaḍgapāṇiṣu

Compound khaḍgapāṇi -

Adverb -khaḍgapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria