Declension table of ?khaḍgamālātantra

Deva

NeuterSingularDualPlural
Nominativekhaḍgamālātantram khaḍgamālātantre khaḍgamālātantrāṇi
Vocativekhaḍgamālātantra khaḍgamālātantre khaḍgamālātantrāṇi
Accusativekhaḍgamālātantram khaḍgamālātantre khaḍgamālātantrāṇi
Instrumentalkhaḍgamālātantreṇa khaḍgamālātantrābhyām khaḍgamālātantraiḥ
Dativekhaḍgamālātantrāya khaḍgamālātantrābhyām khaḍgamālātantrebhyaḥ
Ablativekhaḍgamālātantrāt khaḍgamālātantrābhyām khaḍgamālātantrebhyaḥ
Genitivekhaḍgamālātantrasya khaḍgamālātantrayoḥ khaḍgamālātantrāṇām
Locativekhaḍgamālātantre khaḍgamālātantrayoḥ khaḍgamālātantreṣu

Compound khaḍgamālātantra -

Adverb -khaḍgamālātantram -khaḍgamālātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria