Declension table of ?khaḍgamāṃsa

Deva

NeuterSingularDualPlural
Nominativekhaḍgamāṃsam khaḍgamāṃse khaḍgamāṃsāni
Vocativekhaḍgamāṃsa khaḍgamāṃse khaḍgamāṃsāni
Accusativekhaḍgamāṃsam khaḍgamāṃse khaḍgamāṃsāni
Instrumentalkhaḍgamāṃsena khaḍgamāṃsābhyām khaḍgamāṃsaiḥ
Dativekhaḍgamāṃsāya khaḍgamāṃsābhyām khaḍgamāṃsebhyaḥ
Ablativekhaḍgamāṃsāt khaḍgamāṃsābhyām khaḍgamāṃsebhyaḥ
Genitivekhaḍgamāṃsasya khaḍgamāṃsayoḥ khaḍgamāṃsānām
Locativekhaḍgamāṃse khaḍgamāṃsayoḥ khaḍgamāṃseṣu

Compound khaḍgamāṃsa -

Adverb -khaḍgamāṃsam -khaḍgamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria