Declension table of ?khaḍgahasta

Deva

NeuterSingularDualPlural
Nominativekhaḍgahastam khaḍgahaste khaḍgahastāni
Vocativekhaḍgahasta khaḍgahaste khaḍgahastāni
Accusativekhaḍgahastam khaḍgahaste khaḍgahastāni
Instrumentalkhaḍgahastena khaḍgahastābhyām khaḍgahastaiḥ
Dativekhaḍgahastāya khaḍgahastābhyām khaḍgahastebhyaḥ
Ablativekhaḍgahastāt khaḍgahastābhyām khaḍgahastebhyaḥ
Genitivekhaḍgahastasya khaḍgahastayoḥ khaḍgahastānām
Locativekhaḍgahaste khaḍgahastayoḥ khaḍgahasteṣu

Compound khaḍgahasta -

Adverb -khaḍgahastam -khaḍgahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria