Declension table of ?khaḍgahasta

Deva

MasculineSingularDualPlural
Nominativekhaḍgahastaḥ khaḍgahastau khaḍgahastāḥ
Vocativekhaḍgahasta khaḍgahastau khaḍgahastāḥ
Accusativekhaḍgahastam khaḍgahastau khaḍgahastān
Instrumentalkhaḍgahastena khaḍgahastābhyām khaḍgahastaiḥ khaḍgahastebhiḥ
Dativekhaḍgahastāya khaḍgahastābhyām khaḍgahastebhyaḥ
Ablativekhaḍgahastāt khaḍgahastābhyām khaḍgahastebhyaḥ
Genitivekhaḍgahastasya khaḍgahastayoḥ khaḍgahastānām
Locativekhaḍgahaste khaḍgahastayoḥ khaḍgahasteṣu

Compound khaḍgahasta -

Adverb -khaḍgahastam -khaḍgahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria