Declension table of ?khaḍgadhenu

Deva

FeminineSingularDualPlural
Nominativekhaḍgadhenuḥ khaḍgadhenū khaḍgadhenavaḥ
Vocativekhaḍgadheno khaḍgadhenū khaḍgadhenavaḥ
Accusativekhaḍgadhenum khaḍgadhenū khaḍgadhenūḥ
Instrumentalkhaḍgadhenvā khaḍgadhenubhyām khaḍgadhenubhiḥ
Dativekhaḍgadhenvai khaḍgadhenave khaḍgadhenubhyām khaḍgadhenubhyaḥ
Ablativekhaḍgadhenvāḥ khaḍgadhenoḥ khaḍgadhenubhyām khaḍgadhenubhyaḥ
Genitivekhaḍgadhenvāḥ khaḍgadhenoḥ khaḍgadhenvoḥ khaḍgadhenūnām
Locativekhaḍgadhenvām khaḍgadhenau khaḍgadhenvoḥ khaḍgadhenuṣu

Compound khaḍgadhenu -

Adverb -khaḍgadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria