Declension table of ?khaḍgacarmadhara

Deva

MasculineSingularDualPlural
Nominativekhaḍgacarmadharaḥ khaḍgacarmadharau khaḍgacarmadharāḥ
Vocativekhaḍgacarmadhara khaḍgacarmadharau khaḍgacarmadharāḥ
Accusativekhaḍgacarmadharam khaḍgacarmadharau khaḍgacarmadharān
Instrumentalkhaḍgacarmadhareṇa khaḍgacarmadharābhyām khaḍgacarmadharaiḥ khaḍgacarmadharebhiḥ
Dativekhaḍgacarmadharāya khaḍgacarmadharābhyām khaḍgacarmadharebhyaḥ
Ablativekhaḍgacarmadharāt khaḍgacarmadharābhyām khaḍgacarmadharebhyaḥ
Genitivekhaḍgacarmadharasya khaḍgacarmadharayoḥ khaḍgacarmadharāṇām
Locativekhaḍgacarmadhare khaḍgacarmadharayoḥ khaḍgacarmadhareṣu

Compound khaḍgacarmadhara -

Adverb -khaḍgacarmadharam -khaḍgacarmadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria