Declension table of ?khaḍgāmiṣa

Deva

NeuterSingularDualPlural
Nominativekhaḍgāmiṣam khaḍgāmiṣe khaḍgāmiṣāṇi
Vocativekhaḍgāmiṣa khaḍgāmiṣe khaḍgāmiṣāṇi
Accusativekhaḍgāmiṣam khaḍgāmiṣe khaḍgāmiṣāṇi
Instrumentalkhaḍgāmiṣeṇa khaḍgāmiṣābhyām khaḍgāmiṣaiḥ
Dativekhaḍgāmiṣāya khaḍgāmiṣābhyām khaḍgāmiṣebhyaḥ
Ablativekhaḍgāmiṣāt khaḍgāmiṣābhyām khaḍgāmiṣebhyaḥ
Genitivekhaḍgāmiṣasya khaḍgāmiṣayoḥ khaḍgāmiṣāṇām
Locativekhaḍgāmiṣe khaḍgāmiṣayoḥ khaḍgāmiṣeṣu

Compound khaḍgāmiṣa -

Adverb -khaḍgāmiṣam -khaḍgāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria